Declension table of ?taṭasthita

Deva

MasculineSingularDualPlural
Nominativetaṭasthitaḥ taṭasthitau taṭasthitāḥ
Vocativetaṭasthita taṭasthitau taṭasthitāḥ
Accusativetaṭasthitam taṭasthitau taṭasthitān
Instrumentaltaṭasthitena taṭasthitābhyām taṭasthitaiḥ taṭasthitebhiḥ
Dativetaṭasthitāya taṭasthitābhyām taṭasthitebhyaḥ
Ablativetaṭasthitāt taṭasthitābhyām taṭasthitebhyaḥ
Genitivetaṭasthitasya taṭasthitayoḥ taṭasthitānām
Locativetaṭasthite taṭasthitayoḥ taṭasthiteṣu

Compound taṭasthita -

Adverb -taṭasthitam -taṭasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria