Declension table of taṭastha

Deva

NeuterSingularDualPlural
Nominativetaṭastham taṭasthe taṭasthāni
Vocativetaṭastha taṭasthe taṭasthāni
Accusativetaṭastham taṭasthe taṭasthāni
Instrumentaltaṭasthena taṭasthābhyām taṭasthaiḥ
Dativetaṭasthāya taṭasthābhyām taṭasthebhyaḥ
Ablativetaṭasthāt taṭasthābhyām taṭasthebhyaḥ
Genitivetaṭasthasya taṭasthayoḥ taṭasthānām
Locativetaṭasthe taṭasthayoḥ taṭastheṣu

Compound taṭastha -

Adverb -taṭastham -taṭasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria