Declension table of taṭastha

Deva

MasculineSingularDualPlural
Nominativetaṭasthaḥ taṭasthau taṭasthāḥ
Vocativetaṭastha taṭasthau taṭasthāḥ
Accusativetaṭastham taṭasthau taṭasthān
Instrumentaltaṭasthena taṭasthābhyām taṭasthaiḥ taṭasthebhiḥ
Dativetaṭasthāya taṭasthābhyām taṭasthebhyaḥ
Ablativetaṭasthāt taṭasthābhyām taṭasthebhyaḥ
Genitivetaṭasthasya taṭasthayoḥ taṭasthānām
Locativetaṭasthe taṭasthayoḥ taṭastheṣu

Compound taṭastha -

Adverb -taṭastham -taṭasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria