Declension table of ?taṭaka

Deva

NeuterSingularDualPlural
Nominativetaṭakam taṭake taṭakāni
Vocativetaṭaka taṭake taṭakāni
Accusativetaṭakam taṭake taṭakāni
Instrumentaltaṭakena taṭakābhyām taṭakaiḥ
Dativetaṭakāya taṭakābhyām taṭakebhyaḥ
Ablativetaṭakāt taṭakābhyām taṭakebhyaḥ
Genitivetaṭakasya taṭakayoḥ taṭakānām
Locativetaṭake taṭakayoḥ taṭakeṣu

Compound taṭaka -

Adverb -taṭakam -taṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria