Declension table of ?taṭabhū

Deva

FeminineSingularDualPlural
Nominativetaṭabhūḥ taṭabhuvau taṭabhuvaḥ
Vocativetaṭabhūḥ taṭabhu taṭabhuvau taṭabhuvaḥ
Accusativetaṭabhuvam taṭabhuvau taṭabhuvaḥ
Instrumentaltaṭabhuvā taṭabhūbhyām taṭabhūbhiḥ
Dativetaṭabhuvai taṭabhuve taṭabhūbhyām taṭabhūbhyaḥ
Ablativetaṭabhuvāḥ taṭabhuvaḥ taṭabhūbhyām taṭabhūbhyaḥ
Genitivetaṭabhuvāḥ taṭabhuvaḥ taṭabhuvoḥ taṭabhūnām taṭabhuvām
Locativetaṭabhuvi taṭabhuvām taṭabhuvoḥ taṭabhūṣu

Compound taṭabhū -

Adverb -taṭabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria