Declension table of ?taṭākinī

Deva

FeminineSingularDualPlural
Nominativetaṭākinī taṭākinyau taṭākinyaḥ
Vocativetaṭākini taṭākinyau taṭākinyaḥ
Accusativetaṭākinīm taṭākinyau taṭākinīḥ
Instrumentaltaṭākinyā taṭākinībhyām taṭākinībhiḥ
Dativetaṭākinyai taṭākinībhyām taṭākinībhyaḥ
Ablativetaṭākinyāḥ taṭākinībhyām taṭākinībhyaḥ
Genitivetaṭākinyāḥ taṭākinyoḥ taṭākinīnām
Locativetaṭākinyām taṭākinyoḥ taṭākinīṣu

Compound taṭākini - taṭākinī -

Adverb -taṭākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria