Declension table of ?taṭāka

Deva

NeuterSingularDualPlural
Nominativetaṭākam taṭāke taṭākāni
Vocativetaṭāka taṭāke taṭākāni
Accusativetaṭākam taṭāke taṭākāni
Instrumentaltaṭākena taṭākābhyām taṭākaiḥ
Dativetaṭākāya taṭākābhyām taṭākebhyaḥ
Ablativetaṭākāt taṭākābhyām taṭākebhyaḥ
Genitivetaṭākasya taṭākayoḥ taṭākānām
Locativetaṭāke taṭākayoḥ taṭākeṣu

Compound taṭāka -

Adverb -taṭākam -taṭākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria