Declension table of taṭa

Deva

MasculineSingularDualPlural
Nominativetaṭaḥ taṭau taṭāḥ
Vocativetaṭa taṭau taṭāḥ
Accusativetaṭam taṭau taṭān
Instrumentaltaṭena taṭābhyām taṭaiḥ taṭebhiḥ
Dativetaṭāya taṭābhyām taṭebhyaḥ
Ablativetaṭāt taṭābhyām taṭebhyaḥ
Genitivetaṭasya taṭayoḥ taṭānām
Locativetaṭe taṭayoḥ taṭeṣu

Compound taṭa -

Adverb -taṭam -taṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria