Declension table of ?taṣṭi

Deva

FeminineSingularDualPlural
Nominativetaṣṭiḥ taṣṭī taṣṭayaḥ
Vocativetaṣṭe taṣṭī taṣṭayaḥ
Accusativetaṣṭim taṣṭī taṣṭīḥ
Instrumentaltaṣṭyā taṣṭibhyām taṣṭibhiḥ
Dativetaṣṭyai taṣṭaye taṣṭibhyām taṣṭibhyaḥ
Ablativetaṣṭyāḥ taṣṭeḥ taṣṭibhyām taṣṭibhyaḥ
Genitivetaṣṭyāḥ taṣṭeḥ taṣṭyoḥ taṣṭīnām
Locativetaṣṭyām taṣṭau taṣṭyoḥ taṣṭiṣu

Compound taṣṭi -

Adverb -taṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria