Declension table of ?taṇḍyāyanī

Deva

FeminineSingularDualPlural
Nominativetaṇḍyāyanī taṇḍyāyanyau taṇḍyāyanyaḥ
Vocativetaṇḍyāyani taṇḍyāyanyau taṇḍyāyanyaḥ
Accusativetaṇḍyāyanīm taṇḍyāyanyau taṇḍyāyanīḥ
Instrumentaltaṇḍyāyanyā taṇḍyāyanībhyām taṇḍyāyanībhiḥ
Dativetaṇḍyāyanyai taṇḍyāyanībhyām taṇḍyāyanībhyaḥ
Ablativetaṇḍyāyanyāḥ taṇḍyāyanībhyām taṇḍyāyanībhyaḥ
Genitivetaṇḍyāyanyāḥ taṇḍyāyanyoḥ taṇḍyāyanīnām
Locativetaṇḍyāyanyām taṇḍyāyanyoḥ taṇḍyāyanīṣu

Compound taṇḍyāyani - taṇḍyāyanī -

Adverb -taṇḍyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria