Declension table of ?taṇḍyāyana

Deva

MasculineSingularDualPlural
Nominativetaṇḍyāyanaḥ taṇḍyāyanau taṇḍyāyanāḥ
Vocativetaṇḍyāyana taṇḍyāyanau taṇḍyāyanāḥ
Accusativetaṇḍyāyanam taṇḍyāyanau taṇḍyāyanān
Instrumentaltaṇḍyāyanena taṇḍyāyanābhyām taṇḍyāyanaiḥ
Dativetaṇḍyāyanāya taṇḍyāyanābhyām taṇḍyāyanebhyaḥ
Ablativetaṇḍyāyanāt taṇḍyāyanābhyām taṇḍyāyanebhyaḥ
Genitivetaṇḍyāyanasya taṇḍyāyanayoḥ taṇḍyāyanānām
Locativetaṇḍyāyane taṇḍyāyanayoḥ taṇḍyāyaneṣu

Compound taṇḍyāyana -

Adverb -taṇḍyāyanam -taṇḍyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria