Declension table of ?taṇḍulu

Deva

MasculineSingularDualPlural
Nominativetaṇḍuluḥ taṇḍulū taṇḍulavaḥ
Vocativetaṇḍulo taṇḍulū taṇḍulavaḥ
Accusativetaṇḍulum taṇḍulū taṇḍulūn
Instrumentaltaṇḍulunā taṇḍulubhyām taṇḍulubhiḥ
Dativetaṇḍulave taṇḍulubhyām taṇḍulubhyaḥ
Ablativetaṇḍuloḥ taṇḍulubhyām taṇḍulubhyaḥ
Genitivetaṇḍuloḥ taṇḍulvoḥ taṇḍulūnām
Locativetaṇḍulau taṇḍulvoḥ taṇḍuluṣu

Compound taṇḍulu -

Adverb -taṇḍulu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria