Declension table of ?taṇḍulika

Deva

NeuterSingularDualPlural
Nominativetaṇḍulikam taṇḍulike taṇḍulikāni
Vocativetaṇḍulika taṇḍulike taṇḍulikāni
Accusativetaṇḍulikam taṇḍulike taṇḍulikāni
Instrumentaltaṇḍulikena taṇḍulikābhyām taṇḍulikaiḥ
Dativetaṇḍulikāya taṇḍulikābhyām taṇḍulikebhyaḥ
Ablativetaṇḍulikāt taṇḍulikābhyām taṇḍulikebhyaḥ
Genitivetaṇḍulikasya taṇḍulikayoḥ taṇḍulikānām
Locativetaṇḍulike taṇḍulikayoḥ taṇḍulikeṣu

Compound taṇḍulika -

Adverb -taṇḍulikam -taṇḍulikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria