Declension table of ?taṇḍulika

Deva

MasculineSingularDualPlural
Nominativetaṇḍulikaḥ taṇḍulikau taṇḍulikāḥ
Vocativetaṇḍulika taṇḍulikau taṇḍulikāḥ
Accusativetaṇḍulikam taṇḍulikau taṇḍulikān
Instrumentaltaṇḍulikena taṇḍulikābhyām taṇḍulikaiḥ taṇḍulikebhiḥ
Dativetaṇḍulikāya taṇḍulikābhyām taṇḍulikebhyaḥ
Ablativetaṇḍulikāt taṇḍulikābhyām taṇḍulikebhyaḥ
Genitivetaṇḍulikasya taṇḍulikayoḥ taṇḍulikānām
Locativetaṇḍulike taṇḍulikayoḥ taṇḍulikeṣu

Compound taṇḍulika -

Adverb -taṇḍulikam -taṇḍulikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria