Declension table of ?taṇḍulīyaka

Deva

MasculineSingularDualPlural
Nominativetaṇḍulīyakaḥ taṇḍulīyakau taṇḍulīyakāḥ
Vocativetaṇḍulīyaka taṇḍulīyakau taṇḍulīyakāḥ
Accusativetaṇḍulīyakam taṇḍulīyakau taṇḍulīyakān
Instrumentaltaṇḍulīyakena taṇḍulīyakābhyām taṇḍulīyakaiḥ taṇḍulīyakebhiḥ
Dativetaṇḍulīyakāya taṇḍulīyakābhyām taṇḍulīyakebhyaḥ
Ablativetaṇḍulīyakāt taṇḍulīyakābhyām taṇḍulīyakebhyaḥ
Genitivetaṇḍulīyakasya taṇḍulīyakayoḥ taṇḍulīyakānām
Locativetaṇḍulīyake taṇḍulīyakayoḥ taṇḍulīyakeṣu

Compound taṇḍulīyaka -

Adverb -taṇḍulīyakam -taṇḍulīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria