Declension table of ?taṇḍulīya

Deva

MasculineSingularDualPlural
Nominativetaṇḍulīyaḥ taṇḍulīyau taṇḍulīyāḥ
Vocativetaṇḍulīya taṇḍulīyau taṇḍulīyāḥ
Accusativetaṇḍulīyam taṇḍulīyau taṇḍulīyān
Instrumentaltaṇḍulīyena taṇḍulīyābhyām taṇḍulīyaiḥ taṇḍulīyebhiḥ
Dativetaṇḍulīyāya taṇḍulīyābhyām taṇḍulīyebhyaḥ
Ablativetaṇḍulīyāt taṇḍulīyābhyām taṇḍulīyebhyaḥ
Genitivetaṇḍulīyasya taṇḍulīyayoḥ taṇḍulīyānām
Locativetaṇḍulīye taṇḍulīyayoḥ taṇḍulīyeṣu

Compound taṇḍulīya -

Adverb -taṇḍulīyam -taṇḍulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria