Declension table of ?taṇḍulī

Deva

FeminineSingularDualPlural
Nominativetaṇḍulī taṇḍulyau taṇḍulyaḥ
Vocativetaṇḍuli taṇḍulyau taṇḍulyaḥ
Accusativetaṇḍulīm taṇḍulyau taṇḍulīḥ
Instrumentaltaṇḍulyā taṇḍulībhyām taṇḍulībhiḥ
Dativetaṇḍulyai taṇḍulībhyām taṇḍulībhyaḥ
Ablativetaṇḍulyāḥ taṇḍulībhyām taṇḍulībhyaḥ
Genitivetaṇḍulyāḥ taṇḍulyoḥ taṇḍulīnām
Locativetaṇḍulyām taṇḍulyoḥ taṇḍulīṣu

Compound taṇḍuli - taṇḍulī -

Adverb -taṇḍuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria