Declension table of ?taṇḍulera

Deva

MasculineSingularDualPlural
Nominativetaṇḍuleraḥ taṇḍulerau taṇḍulerāḥ
Vocativetaṇḍulera taṇḍulerau taṇḍulerāḥ
Accusativetaṇḍuleram taṇḍulerau taṇḍulerān
Instrumentaltaṇḍulereṇa taṇḍulerābhyām taṇḍuleraiḥ taṇḍulerebhiḥ
Dativetaṇḍulerāya taṇḍulerābhyām taṇḍulerebhyaḥ
Ablativetaṇḍulerāt taṇḍulerābhyām taṇḍulerebhyaḥ
Genitivetaṇḍulerasya taṇḍulerayoḥ taṇḍulerāṇām
Locativetaṇḍulere taṇḍulerayoḥ taṇḍulereṣu

Compound taṇḍulera -

Adverb -taṇḍuleram -taṇḍulerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria