Declension table of ?taṇḍulaphalā

Deva

FeminineSingularDualPlural
Nominativetaṇḍulaphalā taṇḍulaphale taṇḍulaphalāḥ
Vocativetaṇḍulaphale taṇḍulaphale taṇḍulaphalāḥ
Accusativetaṇḍulaphalām taṇḍulaphale taṇḍulaphalāḥ
Instrumentaltaṇḍulaphalayā taṇḍulaphalābhyām taṇḍulaphalābhiḥ
Dativetaṇḍulaphalāyai taṇḍulaphalābhyām taṇḍulaphalābhyaḥ
Ablativetaṇḍulaphalāyāḥ taṇḍulaphalābhyām taṇḍulaphalābhyaḥ
Genitivetaṇḍulaphalāyāḥ taṇḍulaphalayoḥ taṇḍulaphalānām
Locativetaṇḍulaphalāyām taṇḍulaphalayoḥ taṇḍulaphalāsu

Adverb -taṇḍulaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria