Declension table of taṇḍulakaṇa

Deva

MasculineSingularDualPlural
Nominativetaṇḍulakaṇaḥ taṇḍulakaṇau taṇḍulakaṇāḥ
Vocativetaṇḍulakaṇa taṇḍulakaṇau taṇḍulakaṇāḥ
Accusativetaṇḍulakaṇam taṇḍulakaṇau taṇḍulakaṇān
Instrumentaltaṇḍulakaṇena taṇḍulakaṇābhyām taṇḍulakaṇaiḥ taṇḍulakaṇebhiḥ
Dativetaṇḍulakaṇāya taṇḍulakaṇābhyām taṇḍulakaṇebhyaḥ
Ablativetaṇḍulakaṇāt taṇḍulakaṇābhyām taṇḍulakaṇebhyaḥ
Genitivetaṇḍulakaṇasya taṇḍulakaṇayoḥ taṇḍulakaṇānām
Locativetaṇḍulakaṇe taṇḍulakaṇayoḥ taṇḍulakaṇeṣu

Compound taṇḍulakaṇa -

Adverb -taṇḍulakaṇam -taṇḍulakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria