Declension table of ?taṇḍulakaṇḍana

Deva

NeuterSingularDualPlural
Nominativetaṇḍulakaṇḍanam taṇḍulakaṇḍane taṇḍulakaṇḍanāni
Vocativetaṇḍulakaṇḍana taṇḍulakaṇḍane taṇḍulakaṇḍanāni
Accusativetaṇḍulakaṇḍanam taṇḍulakaṇḍane taṇḍulakaṇḍanāni
Instrumentaltaṇḍulakaṇḍanena taṇḍulakaṇḍanābhyām taṇḍulakaṇḍanaiḥ
Dativetaṇḍulakaṇḍanāya taṇḍulakaṇḍanābhyām taṇḍulakaṇḍanebhyaḥ
Ablativetaṇḍulakaṇḍanāt taṇḍulakaṇḍanābhyām taṇḍulakaṇḍanebhyaḥ
Genitivetaṇḍulakaṇḍanasya taṇḍulakaṇḍanayoḥ taṇḍulakaṇḍanānām
Locativetaṇḍulakaṇḍane taṇḍulakaṇḍanayoḥ taṇḍulakaṇḍaneṣu

Compound taṇḍulakaṇḍana -

Adverb -taṇḍulakaṇḍanam -taṇḍulakaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria