Declension table of ?taṇḍulā

Deva

FeminineSingularDualPlural
Nominativetaṇḍulā taṇḍule taṇḍulāḥ
Vocativetaṇḍule taṇḍule taṇḍulāḥ
Accusativetaṇḍulām taṇḍule taṇḍulāḥ
Instrumentaltaṇḍulayā taṇḍulābhyām taṇḍulābhiḥ
Dativetaṇḍulāyai taṇḍulābhyām taṇḍulābhyaḥ
Ablativetaṇḍulāyāḥ taṇḍulābhyām taṇḍulābhyaḥ
Genitivetaṇḍulāyāḥ taṇḍulayoḥ taṇḍulānām
Locativetaṇḍulāyām taṇḍulayoḥ taṇḍulāsu

Adverb -taṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria