Declension table of taṇḍula

Deva

MasculineSingularDualPlural
Nominativetaṇḍulaḥ taṇḍulau taṇḍulāḥ
Vocativetaṇḍula taṇḍulau taṇḍulāḥ
Accusativetaṇḍulam taṇḍulau taṇḍulān
Instrumentaltaṇḍulena taṇḍulābhyām taṇḍulaiḥ taṇḍulebhiḥ
Dativetaṇḍulāya taṇḍulābhyām taṇḍulebhyaḥ
Ablativetaṇḍulāt taṇḍulābhyām taṇḍulebhyaḥ
Genitivetaṇḍulasya taṇḍulayoḥ taṇḍulānām
Locativetaṇḍule taṇḍulayoḥ taṇḍuleṣu

Compound taṇḍula -

Adverb -taṇḍulam -taṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria