Declension table of ?taṇḍiputra

Deva

MasculineSingularDualPlural
Nominativetaṇḍiputraḥ taṇḍiputrau taṇḍiputrāḥ
Vocativetaṇḍiputra taṇḍiputrau taṇḍiputrāḥ
Accusativetaṇḍiputram taṇḍiputrau taṇḍiputrān
Instrumentaltaṇḍiputreṇa taṇḍiputrābhyām taṇḍiputraiḥ taṇḍiputrebhiḥ
Dativetaṇḍiputrāya taṇḍiputrābhyām taṇḍiputrebhyaḥ
Ablativetaṇḍiputrāt taṇḍiputrābhyām taṇḍiputrebhyaḥ
Genitivetaṇḍiputrasya taṇḍiputrayoḥ taṇḍiputrāṇām
Locativetaṇḍiputre taṇḍiputrayoḥ taṇḍiputreṣu

Compound taṇḍiputra -

Adverb -taṇḍiputram -taṇḍiputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria