Declension table of ?taṇḍavataṇḍa

Deva

MasculineSingularDualPlural
Nominativetaṇḍavataṇḍaḥ taṇḍavataṇḍau taṇḍavataṇḍāḥ
Vocativetaṇḍavataṇḍa taṇḍavataṇḍau taṇḍavataṇḍāḥ
Accusativetaṇḍavataṇḍam taṇḍavataṇḍau taṇḍavataṇḍān
Instrumentaltaṇḍavataṇḍena taṇḍavataṇḍābhyām taṇḍavataṇḍaiḥ taṇḍavataṇḍebhiḥ
Dativetaṇḍavataṇḍāya taṇḍavataṇḍābhyām taṇḍavataṇḍebhyaḥ
Ablativetaṇḍavataṇḍāt taṇḍavataṇḍābhyām taṇḍavataṇḍebhyaḥ
Genitivetaṇḍavataṇḍasya taṇḍavataṇḍayoḥ taṇḍavataṇḍānām
Locativetaṇḍavataṇḍe taṇḍavataṇḍayoḥ taṇḍavataṇḍeṣu

Compound taṇḍavataṇḍa -

Adverb -taṇḍavataṇḍam -taṇḍavataṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria