Declension table of ?taṇḍaka

Deva

MasculineSingularDualPlural
Nominativetaṇḍakaḥ taṇḍakau taṇḍakāḥ
Vocativetaṇḍaka taṇḍakau taṇḍakāḥ
Accusativetaṇḍakam taṇḍakau taṇḍakān
Instrumentaltaṇḍakena taṇḍakābhyām taṇḍakaiḥ taṇḍakebhiḥ
Dativetaṇḍakāya taṇḍakābhyām taṇḍakebhyaḥ
Ablativetaṇḍakāt taṇḍakābhyām taṇḍakebhyaḥ
Genitivetaṇḍakasya taṇḍakayoḥ taṇḍakānām
Locativetaṇḍake taṇḍakayoḥ taṇḍakeṣu

Compound taṇḍaka -

Adverb -taṇḍakam -taṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria