Declension table of ?taṇḍāpratara

Deva

MasculineSingularDualPlural
Nominativetaṇḍāprataraḥ taṇḍāpratarau taṇḍāpratarāḥ
Vocativetaṇḍāpratara taṇḍāpratarau taṇḍāpratarāḥ
Accusativetaṇḍāprataram taṇḍāpratarau taṇḍāpratarān
Instrumentaltaṇḍāpratareṇa taṇḍāpratarābhyām taṇḍāprataraiḥ taṇḍāpratarebhiḥ
Dativetaṇḍāpratarāya taṇḍāpratarābhyām taṇḍāpratarebhyaḥ
Ablativetaṇḍāpratarāt taṇḍāpratarābhyām taṇḍāpratarebhyaḥ
Genitivetaṇḍāpratarasya taṇḍāpratarayoḥ taṇḍāpratarāṇām
Locativetaṇḍāpratare taṇḍāpratarayoḥ taṇḍāpratareṣu

Compound taṇḍāpratara -

Adverb -taṇḍāprataram -taṇḍāpratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria