Declension table of ?taṇḍālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativetaṇḍālakṣaṇam taṇḍālakṣaṇe taṇḍālakṣaṇāni
Vocativetaṇḍālakṣaṇa taṇḍālakṣaṇe taṇḍālakṣaṇāni
Accusativetaṇḍālakṣaṇam taṇḍālakṣaṇe taṇḍālakṣaṇāni
Instrumentaltaṇḍālakṣaṇena taṇḍālakṣaṇābhyām taṇḍālakṣaṇaiḥ
Dativetaṇḍālakṣaṇāya taṇḍālakṣaṇābhyām taṇḍālakṣaṇebhyaḥ
Ablativetaṇḍālakṣaṇāt taṇḍālakṣaṇābhyām taṇḍālakṣaṇebhyaḥ
Genitivetaṇḍālakṣaṇasya taṇḍālakṣaṇayoḥ taṇḍālakṣaṇānām
Locativetaṇḍālakṣaṇe taṇḍālakṣaṇayoḥ taṇḍālakṣaṇeṣu

Compound taṇḍālakṣaṇa -

Adverb -taṇḍālakṣaṇam -taṇḍālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria