Declension table of ?taḍitvatā

Deva

FeminineSingularDualPlural
Nominativetaḍitvatā taḍitvate taḍitvatāḥ
Vocativetaḍitvate taḍitvate taḍitvatāḥ
Accusativetaḍitvatām taḍitvate taḍitvatāḥ
Instrumentaltaḍitvatayā taḍitvatābhyām taḍitvatābhiḥ
Dativetaḍitvatāyai taḍitvatābhyām taḍitvatābhyaḥ
Ablativetaḍitvatāyāḥ taḍitvatābhyām taḍitvatābhyaḥ
Genitivetaḍitvatāyāḥ taḍitvatayoḥ taḍitvatānām
Locativetaḍitvatāyām taḍitvatayoḥ taḍitvatāsu

Adverb -taḍitvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria