Declension table of ?taḍitvat

Deva

MasculineSingularDualPlural
Nominativetaḍitvān taḍitvantau taḍitvantaḥ
Vocativetaḍitvan taḍitvantau taḍitvantaḥ
Accusativetaḍitvantam taḍitvantau taḍitvataḥ
Instrumentaltaḍitvatā taḍitvadbhyām taḍitvadbhiḥ
Dativetaḍitvate taḍitvadbhyām taḍitvadbhyaḥ
Ablativetaḍitvataḥ taḍitvadbhyām taḍitvadbhyaḥ
Genitivetaḍitvataḥ taḍitvatoḥ taḍitvatām
Locativetaḍitvati taḍitvatoḥ taḍitvatsu

Compound taḍitvat -

Adverb -taḍitvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria