Declension table of ?taḍitkumāra

Deva

MasculineSingularDualPlural
Nominativetaḍitkumāraḥ taḍitkumārau taḍitkumārāḥ
Vocativetaḍitkumāra taḍitkumārau taḍitkumārāḥ
Accusativetaḍitkumāram taḍitkumārau taḍitkumārān
Instrumentaltaḍitkumāreṇa taḍitkumārābhyām taḍitkumāraiḥ taḍitkumārebhiḥ
Dativetaḍitkumārāya taḍitkumārābhyām taḍitkumārebhyaḥ
Ablativetaḍitkumārāt taḍitkumārābhyām taḍitkumārebhyaḥ
Genitivetaḍitkumārasya taḍitkumārayoḥ taḍitkumārāṇām
Locativetaḍitkumāre taḍitkumārayoḥ taḍitkumāreṣu

Compound taḍitkumāra -

Adverb -taḍitkumāram -taḍitkumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria