Declension table of ?taḍinmālāvalambinī

Deva

FeminineSingularDualPlural
Nominativetaḍinmālāvalambinī taḍinmālāvalambinyau taḍinmālāvalambinyaḥ
Vocativetaḍinmālāvalambini taḍinmālāvalambinyau taḍinmālāvalambinyaḥ
Accusativetaḍinmālāvalambinīm taḍinmālāvalambinyau taḍinmālāvalambinīḥ
Instrumentaltaḍinmālāvalambinyā taḍinmālāvalambinībhyām taḍinmālāvalambinībhiḥ
Dativetaḍinmālāvalambinyai taḍinmālāvalambinībhyām taḍinmālāvalambinībhyaḥ
Ablativetaḍinmālāvalambinyāḥ taḍinmālāvalambinībhyām taḍinmālāvalambinībhyaḥ
Genitivetaḍinmālāvalambinyāḥ taḍinmālāvalambinyoḥ taḍinmālāvalambinīnām
Locativetaḍinmālāvalambinyām taḍinmālāvalambinyoḥ taḍinmālāvalambinīṣu

Compound taḍinmālāvalambini - taḍinmālāvalambinī -

Adverb -taḍinmālāvalambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria