Declension table of ?taḍinmālā

Deva

FeminineSingularDualPlural
Nominativetaḍinmālā taḍinmāle taḍinmālāḥ
Vocativetaḍinmāle taḍinmāle taḍinmālāḥ
Accusativetaḍinmālām taḍinmāle taḍinmālāḥ
Instrumentaltaḍinmālayā taḍinmālābhyām taḍinmālābhiḥ
Dativetaḍinmālāyai taḍinmālābhyām taḍinmālābhyaḥ
Ablativetaḍinmālāyāḥ taḍinmālābhyām taḍinmālābhyaḥ
Genitivetaḍinmālāyāḥ taḍinmālayoḥ taḍinmālānām
Locativetaḍinmālāyām taḍinmālayoḥ taḍinmālāsu

Adverb -taḍinmālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria