Declension table of ?taḍidgarbha

Deva

MasculineSingularDualPlural
Nominativetaḍidgarbhaḥ taḍidgarbhau taḍidgarbhāḥ
Vocativetaḍidgarbha taḍidgarbhau taḍidgarbhāḥ
Accusativetaḍidgarbham taḍidgarbhau taḍidgarbhān
Instrumentaltaḍidgarbheṇa taḍidgarbhābhyām taḍidgarbhaiḥ taḍidgarbhebhiḥ
Dativetaḍidgarbhāya taḍidgarbhābhyām taḍidgarbhebhyaḥ
Ablativetaḍidgarbhāt taḍidgarbhābhyām taḍidgarbhebhyaḥ
Genitivetaḍidgarbhasya taḍidgarbhayoḥ taḍidgarbhāṇām
Locativetaḍidgarbhe taḍidgarbhayoḥ taḍidgarbheṣu

Compound taḍidgarbha -

Adverb -taḍidgarbham -taḍidgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria