Declension table of ?taḍatkārin

Deva

NeuterSingularDualPlural
Nominativetaḍatkāri taḍatkāriṇī taḍatkārīṇi
Vocativetaḍatkārin taḍatkāri taḍatkāriṇī taḍatkārīṇi
Accusativetaḍatkāri taḍatkāriṇī taḍatkārīṇi
Instrumentaltaḍatkāriṇā taḍatkāribhyām taḍatkāribhiḥ
Dativetaḍatkāriṇe taḍatkāribhyām taḍatkāribhyaḥ
Ablativetaḍatkāriṇaḥ taḍatkāribhyām taḍatkāribhyaḥ
Genitivetaḍatkāriṇaḥ taḍatkāriṇoḥ taḍatkāriṇām
Locativetaḍatkāriṇi taḍatkāriṇoḥ taḍatkāriṣu

Compound taḍatkāri -

Adverb -taḍatkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria