Declension table of ?taḍaga

Deva

MasculineSingularDualPlural
Nominativetaḍagaḥ taḍagau taḍagāḥ
Vocativetaḍaga taḍagau taḍagāḥ
Accusativetaḍagam taḍagau taḍagān
Instrumentaltaḍagena taḍagābhyām taḍagaiḥ taḍagebhiḥ
Dativetaḍagāya taḍagābhyām taḍagebhyaḥ
Ablativetaḍagāt taḍagābhyām taḍagebhyaḥ
Genitivetaḍagasya taḍagayoḥ taḍagānām
Locativetaḍage taḍagayoḥ taḍageṣu

Compound taḍaga -

Adverb -taḍagam -taḍagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria