Declension table of ?taḍākā

Deva

FeminineSingularDualPlural
Nominativetaḍākā taḍāke taḍākāḥ
Vocativetaḍāke taḍāke taḍākāḥ
Accusativetaḍākām taḍāke taḍākāḥ
Instrumentaltaḍākayā taḍākābhyām taḍākābhiḥ
Dativetaḍākāyai taḍākābhyām taḍākābhyaḥ
Ablativetaḍākāyāḥ taḍākābhyām taḍākābhyaḥ
Genitivetaḍākāyāḥ taḍākayoḥ taḍākānām
Locativetaḍākāyām taḍākayoḥ taḍākāsu

Adverb -taḍākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria