Declension table of ?taḍāgavatā

Deva

FeminineSingularDualPlural
Nominativetaḍāgavatā taḍāgavate taḍāgavatāḥ
Vocativetaḍāgavate taḍāgavate taḍāgavatāḥ
Accusativetaḍāgavatām taḍāgavate taḍāgavatāḥ
Instrumentaltaḍāgavatayā taḍāgavatābhyām taḍāgavatābhiḥ
Dativetaḍāgavatāyai taḍāgavatābhyām taḍāgavatābhyaḥ
Ablativetaḍāgavatāyāḥ taḍāgavatābhyām taḍāgavatābhyaḥ
Genitivetaḍāgavatāyāḥ taḍāgavatayoḥ taḍāgavatānām
Locativetaḍāgavatāyām taḍāgavatayoḥ taḍāgavatāsu

Adverb -taḍāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria