Declension table of ?taḍāgada

Deva

NeuterSingularDualPlural
Nominativetaḍāgadam taḍāgade taḍāgadāni
Vocativetaḍāgada taḍāgade taḍāgadāni
Accusativetaḍāgadam taḍāgade taḍāgadāni
Instrumentaltaḍāgadena taḍāgadābhyām taḍāgadaiḥ
Dativetaḍāgadāya taḍāgadābhyām taḍāgadebhyaḥ
Ablativetaḍāgadāt taḍāgadābhyām taḍāgadebhyaḥ
Genitivetaḍāgadasya taḍāgadayoḥ taḍāgadānām
Locativetaḍāgade taḍāgadayoḥ taḍāgadeṣu

Compound taḍāgada -

Adverb -taḍāgadam -taḍāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria