Declension table of ?taḍāgabhedaka

Deva

MasculineSingularDualPlural
Nominativetaḍāgabhedakaḥ taḍāgabhedakau taḍāgabhedakāḥ
Vocativetaḍāgabhedaka taḍāgabhedakau taḍāgabhedakāḥ
Accusativetaḍāgabhedakam taḍāgabhedakau taḍāgabhedakān
Instrumentaltaḍāgabhedakena taḍāgabhedakābhyām taḍāgabhedakaiḥ taḍāgabhedakebhiḥ
Dativetaḍāgabhedakāya taḍāgabhedakābhyām taḍāgabhedakebhyaḥ
Ablativetaḍāgabhedakāt taḍāgabhedakābhyām taḍāgabhedakebhyaḥ
Genitivetaḍāgabhedakasya taḍāgabhedakayoḥ taḍāgabhedakānām
Locativetaḍāgabhedake taḍāgabhedakayoḥ taḍāgabhedakeṣu

Compound taḍāgabhedaka -

Adverb -taḍāgabhedakam -taḍāgabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria