Declension table of ?tṛtīyikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛtīyikaḥ | tṛtīyikau | tṛtīyikāḥ |
Vocative | tṛtīyika | tṛtīyikau | tṛtīyikāḥ |
Accusative | tṛtīyikam | tṛtīyikau | tṛtīyikān |
Instrumental | tṛtīyikena | tṛtīyikābhyām | tṛtīyikaiḥ |
Dative | tṛtīyikāya | tṛtīyikābhyām | tṛtīyikebhyaḥ |
Ablative | tṛtīyikāt | tṛtīyikābhyām | tṛtīyikebhyaḥ |
Genitive | tṛtīyikasya | tṛtīyikayoḥ | tṛtīyikānām |
Locative | tṛtīyike | tṛtīyikayoḥ | tṛtīyikeṣu |