Declension table of ?tṛtīyatva

Deva

NeuterSingularDualPlural
Nominativetṛtīyatvam tṛtīyatve tṛtīyatvāni
Vocativetṛtīyatva tṛtīyatve tṛtīyatvāni
Accusativetṛtīyatvam tṛtīyatve tṛtīyatvāni
Instrumentaltṛtīyatvena tṛtīyatvābhyām tṛtīyatvaiḥ
Dativetṛtīyatvāya tṛtīyatvābhyām tṛtīyatvebhyaḥ
Ablativetṛtīyatvāt tṛtīyatvābhyām tṛtīyatvebhyaḥ
Genitivetṛtīyatvasya tṛtīyatvayoḥ tṛtīyatvānām
Locativetṛtīyatve tṛtīyatvayoḥ tṛtīyatveṣu

Compound tṛtīyatva -

Adverb -tṛtīyatvam -tṛtīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria