Declension table of ?tṛtīyatā

Deva

FeminineSingularDualPlural
Nominativetṛtīyatā tṛtīyate tṛtīyatāḥ
Vocativetṛtīyate tṛtīyate tṛtīyatāḥ
Accusativetṛtīyatām tṛtīyate tṛtīyatāḥ
Instrumentaltṛtīyatayā tṛtīyatābhyām tṛtīyatābhiḥ
Dativetṛtīyatāyai tṛtīyatābhyām tṛtīyatābhyaḥ
Ablativetṛtīyatāyāḥ tṛtīyatābhyām tṛtīyatābhyaḥ
Genitivetṛtīyatāyāḥ tṛtīyatayoḥ tṛtīyatānām
Locativetṛtīyatāyām tṛtīyatayoḥ tṛtīyatāsu

Adverb -tṛtīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria