Declension table of ?tṛtīyasvara

Deva

NeuterSingularDualPlural
Nominativetṛtīyasvaram tṛtīyasvare tṛtīyasvarāṇi
Vocativetṛtīyasvara tṛtīyasvare tṛtīyasvarāṇi
Accusativetṛtīyasvaram tṛtīyasvare tṛtīyasvarāṇi
Instrumentaltṛtīyasvareṇa tṛtīyasvarābhyām tṛtīyasvaraiḥ
Dativetṛtīyasvarāya tṛtīyasvarābhyām tṛtīyasvarebhyaḥ
Ablativetṛtīyasvarāt tṛtīyasvarābhyām tṛtīyasvarebhyaḥ
Genitivetṛtīyasvarasya tṛtīyasvarayoḥ tṛtīyasvarāṇām
Locativetṛtīyasvare tṛtīyasvarayoḥ tṛtīyasvareṣu

Compound tṛtīyasvara -

Adverb -tṛtīyasvaram -tṛtīyasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria