Declension table of ?tṛtīyasavanīya

Deva

NeuterSingularDualPlural
Nominativetṛtīyasavanīyam tṛtīyasavanīye tṛtīyasavanīyāni
Vocativetṛtīyasavanīya tṛtīyasavanīye tṛtīyasavanīyāni
Accusativetṛtīyasavanīyam tṛtīyasavanīye tṛtīyasavanīyāni
Instrumentaltṛtīyasavanīyena tṛtīyasavanīyābhyām tṛtīyasavanīyaiḥ
Dativetṛtīyasavanīyāya tṛtīyasavanīyābhyām tṛtīyasavanīyebhyaḥ
Ablativetṛtīyasavanīyāt tṛtīyasavanīyābhyām tṛtīyasavanīyebhyaḥ
Genitivetṛtīyasavanīyasya tṛtīyasavanīyayoḥ tṛtīyasavanīyānām
Locativetṛtīyasavanīye tṛtīyasavanīyayoḥ tṛtīyasavanīyeṣu

Compound tṛtīyasavanīya -

Adverb -tṛtīyasavanīyam -tṛtīyasavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria