Declension table of ?tṛtīyasavanīya

Deva

MasculineSingularDualPlural
Nominativetṛtīyasavanīyaḥ tṛtīyasavanīyau tṛtīyasavanīyāḥ
Vocativetṛtīyasavanīya tṛtīyasavanīyau tṛtīyasavanīyāḥ
Accusativetṛtīyasavanīyam tṛtīyasavanīyau tṛtīyasavanīyān
Instrumentaltṛtīyasavanīyena tṛtīyasavanīyābhyām tṛtīyasavanīyaiḥ tṛtīyasavanīyebhiḥ
Dativetṛtīyasavanīyāya tṛtīyasavanīyābhyām tṛtīyasavanīyebhyaḥ
Ablativetṛtīyasavanīyāt tṛtīyasavanīyābhyām tṛtīyasavanīyebhyaḥ
Genitivetṛtīyasavanīyasya tṛtīyasavanīyayoḥ tṛtīyasavanīyānām
Locativetṛtīyasavanīye tṛtīyasavanīyayoḥ tṛtīyasavanīyeṣu

Compound tṛtīyasavanīya -

Adverb -tṛtīyasavanīyam -tṛtīyasavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria