Declension table of ?tṛtīyasavanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛtīyasavanīyaḥ | tṛtīyasavanīyau | tṛtīyasavanīyāḥ |
Vocative | tṛtīyasavanīya | tṛtīyasavanīyau | tṛtīyasavanīyāḥ |
Accusative | tṛtīyasavanīyam | tṛtīyasavanīyau | tṛtīyasavanīyān |
Instrumental | tṛtīyasavanīyena | tṛtīyasavanīyābhyām | tṛtīyasavanīyaiḥ |
Dative | tṛtīyasavanīyāya | tṛtīyasavanīyābhyām | tṛtīyasavanīyebhyaḥ |
Ablative | tṛtīyasavanīyāt | tṛtīyasavanīyābhyām | tṛtīyasavanīyebhyaḥ |
Genitive | tṛtīyasavanīyasya | tṛtīyasavanīyayoḥ | tṛtīyasavanīyānām |
Locative | tṛtīyasavanīye | tṛtīyasavanīyayoḥ | tṛtīyasavanīyeṣu |