Declension table of ?tṛtīyasavana

Deva

NeuterSingularDualPlural
Nominativetṛtīyasavanam tṛtīyasavane tṛtīyasavanāni
Vocativetṛtīyasavana tṛtīyasavane tṛtīyasavanāni
Accusativetṛtīyasavanam tṛtīyasavane tṛtīyasavanāni
Instrumentaltṛtīyasavanena tṛtīyasavanābhyām tṛtīyasavanaiḥ
Dativetṛtīyasavanāya tṛtīyasavanābhyām tṛtīyasavanebhyaḥ
Ablativetṛtīyasavanāt tṛtīyasavanābhyām tṛtīyasavanebhyaḥ
Genitivetṛtīyasavanasya tṛtīyasavanayoḥ tṛtīyasavanānām
Locativetṛtīyasavane tṛtīyasavanayoḥ tṛtīyasavaneṣu

Compound tṛtīyasavana -

Adverb -tṛtīyasavanam -tṛtīyasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria