Declension table of ?tṛtīyakajvara

Deva

MasculineSingularDualPlural
Nominativetṛtīyakajvaraḥ tṛtīyakajvarau tṛtīyakajvarāḥ
Vocativetṛtīyakajvara tṛtīyakajvarau tṛtīyakajvarāḥ
Accusativetṛtīyakajvaram tṛtīyakajvarau tṛtīyakajvarān
Instrumentaltṛtīyakajvareṇa tṛtīyakajvarābhyām tṛtīyakajvaraiḥ tṛtīyakajvarebhiḥ
Dativetṛtīyakajvarāya tṛtīyakajvarābhyām tṛtīyakajvarebhyaḥ
Ablativetṛtīyakajvarāt tṛtīyakajvarābhyām tṛtīyakajvarebhyaḥ
Genitivetṛtīyakajvarasya tṛtīyakajvarayoḥ tṛtīyakajvarāṇām
Locativetṛtīyakajvare tṛtīyakajvarayoḥ tṛtīyakajvareṣu

Compound tṛtīyakajvara -

Adverb -tṛtīyakajvaram -tṛtīyakajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria