Declension table of ?tṛtīyabhikṣā

Deva

FeminineSingularDualPlural
Nominativetṛtīyabhikṣā tṛtīyabhikṣe tṛtīyabhikṣāḥ
Vocativetṛtīyabhikṣe tṛtīyabhikṣe tṛtīyabhikṣāḥ
Accusativetṛtīyabhikṣām tṛtīyabhikṣe tṛtīyabhikṣāḥ
Instrumentaltṛtīyabhikṣayā tṛtīyabhikṣābhyām tṛtīyabhikṣābhiḥ
Dativetṛtīyabhikṣāyai tṛtīyabhikṣābhyām tṛtīyabhikṣābhyaḥ
Ablativetṛtīyabhikṣāyāḥ tṛtīyabhikṣābhyām tṛtīyabhikṣābhyaḥ
Genitivetṛtīyabhikṣāyāḥ tṛtīyabhikṣayoḥ tṛtīyabhikṣāṇām
Locativetṛtīyabhikṣāyām tṛtīyabhikṣayoḥ tṛtīyabhikṣāsu

Adverb -tṛtīyabhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria