Declension table of ?tṛtīyāsamāsa

Deva

MasculineSingularDualPlural
Nominativetṛtīyāsamāsaḥ tṛtīyāsamāsau tṛtīyāsamāsāḥ
Vocativetṛtīyāsamāsa tṛtīyāsamāsau tṛtīyāsamāsāḥ
Accusativetṛtīyāsamāsam tṛtīyāsamāsau tṛtīyāsamāsān
Instrumentaltṛtīyāsamāsena tṛtīyāsamāsābhyām tṛtīyāsamāsaiḥ tṛtīyāsamāsebhiḥ
Dativetṛtīyāsamāsāya tṛtīyāsamāsābhyām tṛtīyāsamāsebhyaḥ
Ablativetṛtīyāsamāsāt tṛtīyāsamāsābhyām tṛtīyāsamāsebhyaḥ
Genitivetṛtīyāsamāsasya tṛtīyāsamāsayoḥ tṛtīyāsamāsānām
Locativetṛtīyāsamāse tṛtīyāsamāsayoḥ tṛtīyāsamāseṣu

Compound tṛtīyāsamāsa -

Adverb -tṛtīyāsamāsam -tṛtīyāsamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria